The best Side of sidh kunjika
The best Side of sidh kunjika
Blog Article
देवी माहात्म्यं दुर्गा द्वात्रिंशन्नामावलि
न सूक्तं नापि ध्यानम् च न न्यासो न च वार्चनम् ॥ २ ॥
देवी माहात्म्यं दुर्गा सप्तशति दशमोऽध्यायः
ऐङ्कारी सृष्टिरूपायै ह्रीङ्कारी प्रतिपालिका ।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे। ॐ ग्लौ हुं क्लीं जूं स:
देवी माहात्म्यं दुर्गा सप्तशति षष्ठोऽध्यायः
देवी माहात्म्यं दुर्गा सप्तशति नवमोऽध्यायः
न कवचं नार्गला-स्तोत्रं, कीलकं न रहस्यकम्।
देवी माहात्म्यं दुर्गा सप्तशति अष्टमोऽध्यायः
She who has the shape on the sound hoom she who may have audio similar to a thunderbolt Oh Goddess of The great, sidh kunjika salutations and salutations to you.
श्री अन्नपूर्णा अष्टोत्तरशत नाम्स्तोत्रम्
देवी माहात्म्यं चामुंडेश्वरी मंगलम्
देवी माहात्म्यं दुर्गा सप्तशति एकादशोऽध्यायः
हुं हुं हुंकाररूपिण्यै जं जं जं जंभनादिनी ।